-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.9 Kuṭikāsutta
Devatāsaṃyutta
Nandanavagga
Kuṭikāsutta
19.
| 60 “Kacci te kuṭikā natthi, |
| kacci natthi kulāvakā; |
| Kacci santānakā natthi, |
| kacci muttosi bandhanā”ti. |
| 61 “Taggha me kuṭikā natthi, |
| taggha natthi kulāvakā; |
| Taggha santānakā natthi, |
| taggha muttomhi bandhanā”ti. |
| 62 “Kintāhaṃ kuṭikaṃ brūmi, |
| kiṃ te brūmi kulāvakaṃ; |
| Kiṃ te santānakaṃ brūmi, |
| kintāhaṃ brūmi bandhanan”ti. |
| 63 “Mātaraṃ kuṭikaṃ brūsi, |
| bhariyaṃ brūsi kulāvakaṃ; |
| Putte santānake brūsi, |
| taṇhaṃ me brūsi bandhanan”ti. |
| 64 “Sāhu te kuṭikā natthi, |
| sāhu natthi kulāvakā; |
| Sāhu santānakā natthi, |
| sāhu muttosi bandhanā”ti. |