
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.4 Accentisutta
Devatāsaṃyutta
Naḷavagga
Accentisutta
4. 13 Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
14 “Accenti kālā tarayanti rattiyo, |
Vayoguṇā anupubbaṃ jahanti; |
Etaṃ bhayaṃ maraṇe pekkhamāno, |
Puññāni kayirātha sukhāvahānī”ti. |
15 “Accenti kālā tarayanti rattiyo, |
Vayoguṇā anupubbaṃ jahanti; |
Etaṃ bhayaṃ maraṇe pekkhamāno, |
Lokāmisaṃ pajahe santipekkho”ti. |