-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.4 Accentisutta
Devatāsaṃyutta
Naḷavagga
Accentisutta
4. 13 Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
| 14 “Accenti kālā tarayanti rattiyo, |
| Vayoguṇā anupubbaṃ jahanti; |
| Etaṃ bhayaṃ maraṇe pekkhamāno, |
| Puññāni kayirātha sukhāvahānī”ti. |
| 15 “Accenti kālā tarayanti rattiyo, |
| Vayoguṇā anupubbaṃ jahanti; |
| Etaṃ bhayaṃ maraṇe pekkhamāno, |
| Lokāmisaṃ pajahe santipekkho”ti. |