-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.10 Araññasutta
Devatāsaṃyutta
Naḷavagga
Araññasutta
10. 31 Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
| 32 “Araññe viharantānaṃ, |
| santānaṃ brahmacārinaṃ; |
| Ekabhattaṃ bhuñjamānānaṃ, |
| kena vaṇṇo pasīdatī”ti. |
| 33 “Atītaṃ nānusocanti, |
| nappajappanti nāgataṃ; |
| Paccuppannena yāpenti, |
| tena vaṇṇo pasīdati. |
| 34 Anāgatappajappāya, |
| atītassānusocanā; |
| Etena bālā sussanti, |
| naḷova harito luto”ti. |
35 Naḷavaggo paṭhamo.
36 Tassuddānaṃ
| 37 Oghaṃ nimokkhaṃ upaneyyaṃ, |
| Accenti katichindi ca; |
| Jāgaraṃ appaṭividitā, |
| Susammuṭṭhā mānakāminā; |
| Araññe dasamo vutto, |
| Vaggo tena pavuccati. |